Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

caturthī ca āśiy āyuya-madra-bhadra-kuśala-sukha-artha-hitai || PS_2,3.73 ||


_____START JKv_2,3.73:

āśiṣi gayamānāyām āyuṣya madra bhadra kuśala sukha artha hita ity etair yoge caturthī vibhaktir bhavati /
cakāro vikalpa-anukarṣaṇa-arthaḥ /
śeṣe caturthī-vidhānāt tayā mukte ṣaṣṭhī vibhaktir bhavati /
atra āyuṣya-ādīnāṃ paryāya-grahaṇaṃ kartavyam /
āyuṣyaṃ devadattāya bhūyāt, āyuṣyaṃ devadattasya bhūyāt /
ciraṃ jīvitaṃ devadattāya devadattasya vā bhuyāt /

[#152]

madraṃ devadattāya devadattasya vā bhūyāt /
bhadraṃ devadattāya, bhadraṃ devadattasya /
kuśalaṃ devadattāya, kuśalaṃ devadattasya /
nirāmayaṃ devadatāya, nirāmayaṃ devadattasya /
sukhaṃ devadattāya, sukhaṃ devadattasya /
śaṃ devadattāya, śaṃ devadattasya /
artho devadattāya, artho devadattasya /
prayojanaṃ devadattāya, prayojanaṃ devadattasya /
hitaṃ devadatāya, hitaṃ devadattasya /
pathyaṃ devadattāya, pathyaṃ devadattasya /
āśiṣi iti kim ? āyuṣyaṃ devadattasya tapaḥ //
iti śrījayādityaviracitāyāṃ kāśikāyāṃ vr̥ttau dvitīyādhyāyasya tr̥tīyaḥ pādaḥ //


dvitīyādhyāyasya caturthaḥ pādaḥ /


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _


[#153]




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL