Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
2
3
caturthi ca asisy ayusya-madra-bhadra-kusala-sukha-artha-hitaih
Previous
-
Next
Click here to show the links to concordance
caturthī ca āśi
ṣ
y āyu
ṣ
ya-madra-bhadra-kuśala-sukha-arth
a-hitai
ḥ
|| PS_2,3.73 ||
_____START JKv_2,3.73:
āśiṣi gayamānāyām āyuṣya madra bhadra kuśala sukha artha hita ity etair yoge caturthī vibhaktir bhavati /
cakāro vikalpa-anukarṣaṇa-arthaḥ /
śeṣe caturthī-vidhānāt tayā mukte ṣaṣṭhī vibhaktir bhavati /
atra āyuṣya-ādīnāṃ paryāya-grahaṇaṃ kartavyam /
āyuṣyaṃ devadattāya bhūyāt, āyuṣyaṃ devadattasya bhūyāt /
ciraṃ jīvitaṃ devadattāya devadattasya vā bhuyāt /
[#152]
madraṃ devadattāya devadattasya vā bhūyāt /
bhadraṃ devadattāya, bhadraṃ devadattasya /
kuśalaṃ devadattāya, kuśalaṃ devadattasya /
nirāmayaṃ devadatāya, nirāmayaṃ devadattasya /
sukhaṃ devadattāya, sukhaṃ devadattasya /
śaṃ devadattāya, śaṃ devadattasya /
artho devadattāya, artho devadattasya /
prayojanaṃ devadattāya, prayojanaṃ devadattasya /
hitaṃ devadatāya, hitaṃ devadattasya /
pathyaṃ devadattāya, pathyaṃ devadattasya /
āśiṣi iti kim ? āyuṣyaṃ devadattasya tapaḥ //
iti śrījayādityaviracitāyāṃ kāśikāyāṃ vr̥ttau dvitīyādhyāyasya tr̥tīyaḥ pādaḥ //
dvitīyādhyāyasya caturthaḥ pādaḥ /
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#153]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL