Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
2
4
dvigur ekavacanam
Previous
-
Next
Click here to show the links to concordance
dvigur ekavacanam
|| PS_2,4.1 ||
_____START JKv_2,4.1:
dviguḥ samāsaḥ ekavacanaṃ bhavati /
ekasya vacanam ekavacanam /
ekasya arthasya vācako bhavati ity arthaḥ /
tadanena prakāreṇa dvigv-arthasya+ekavad bhāvo vidhīyate, dvigv-artha ekavad bhavati iti /
samāhāra-dvigoś ca+idaṃ grahaṇam, na anyasya /
pañca-pūlāḥ samāhr̥tāḥ pañcapūlī /
daśapūlī /
dvigv-arthasy)a e)katvād anuprayoge 'py ekavacanaṃ bhavati, pañca-pūlīyaṃ śobhanā iti //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL