Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

dvigur ekavacanam || PS_2,4.1 ||


_____START JKv_2,4.1:

dviguḥ samāsaḥ ekavacanaṃ bhavati /
ekasya vacanam ekavacanam /
ekasya arthasya vācako bhavati ity arthaḥ /
tadanena prakāreṇa dvigv-arthasya+ekavad bhāvo vidhīyate, dvigv-artha ekavad bhavati iti /
samāhāra-dvigoś ca+idaṃ grahaṇam, na anyasya /
pañca-pūlāḥ samāhr̥tāḥ pañcapūlī /
daśapūlī /
dvigv-arthasy)a e)katvād anuprayoge 'py ekavacanaṃ bhavati, pañca-pūlīyaṃ śobhanā iti //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL