Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
2
4
dvandvas ca prani-turya-sena-anganam
Previous
-
Next
Click here to show the links to concordance
dvandvaś ca prā
ṇ
i-tūrya-senā-a
ṅ
gānām
|| PS_2,4.2 ||
_____START JKv_2,4.2:
ekavacanam iti vartate /
aṅga-śabdasya pratyekaṃ vākya-parisamāptyā trīṇi vākyāni sampadyante /
prāṇy-aṅgānāṃ dvandva ekavad bhavati, tathā tūrya-aṅgānāṃ senā-aṅgānāṃ ca /
prāṇy-aṅgānāṃ tāvat - pāṇi-pādam /
śirogrīvam /
tūrya-aṅgānām - mārdaṅgikapāṇavikam /
vīṇāvadakaparivādakam /
senā-aṅgānām - rathika-aśvāroham /
rathika-pādātam /
hasty-aśva-ādiṣu paratvāt paśud-vandve vibhāṣayā eakvad bhavati /
itaretara-yoge samahāre ca dvandvo vihitaḥ /
tatra samāhārasya+ekatvāt siddham eva+ekavacanam /
idaṃ tu prakaraṇaṃ viṣaya-vibhāga-artham, prāṇy-aṅga-ādīnāṃ samāhāra eva dvandvaḥ, dadhipaya-ādīnām itaretara-yoga eva, vr̥kṣa-mr̥ga-ādīnām ubhayatra iti //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL