Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
2
4
visista-lingo nadi deso 'gramah
Previous
-
Next
Click here to show the links to concordance
viśi
ṣṭ
a-li
ṅ
go nadī deśo 'grāmā
ḥ
|| PS_2,4.7 ||
_____START JKv_2,4.7:
viśiṣta-liṅgānāṃ bhinna-liṅgānāṃ nadī-vācināṃ śabdānāṃ deśavacināṃ ca grāma-varjitānaṃ dvandva ekavad bhavati /
nady-avayavo dvandvo nadī ity ucyate /
deśa-avayavaś ca deśaḥ /
nadī deśaḥ ity asamāsa-nirdeśa eva ayam /
uddhyaś ca irāvatī ca uddhyer āvati /
gaṅgāśoṇam /
deśaḥ khalv api - kuravaś ca kurukṣetraṃ ca kurukurukṣetram /
kurukurujāṅgalam /
viśiṣṭa-liṅgaḥ iti kim ? gaṅgā-yamune /
madrakekayāḥ /
nadī deśaḥ iti kim ? kukkuṭamayūryau /
agrāmāḥ iti kim ? jāmbavaś ca śālūkinī ca jāmbava-śālūkinyau /
nadī-grahaṇamadeśatvāt /
janapado hi deśaḥ /
tathā ca parvatānāṃ grahaṇaṃ na bhavati, kailāsaś ca gandhamādanaṃ ca kailāsa-gandhamādane /
agrāmā ity atra nagarānāṃ pratiṣedho vaktavyaḥ /
iha mā bhūt, mathurā ca pāṭaliputraṃ ca mathurā-pāṭaliputram /
ubhayataś ca grāmāṇāṃ pratiṣedho vaktavyaḥ /
sauryaṃ ca nagaraṃ, ketavataṃ ca grāmaḥ saurya-ketavate //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#155]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL