Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
2
4
adharottaranam
Previous
-
Next
Click here to show the links to concordance
adh
arottarā
ṇ
ām
|| PS_2,4.12 ||
_____START JKv_2,4.12:
vr̥kṣa mr̥ga tr̥ṇa dhanya vyañjana paśu śakuni aśvavaḍava pūrvāpara adharottara ity eteṣām dvandvo vibhāṣā ekavad bhavati /
plakṣanyagrodham, plakṣanyagrodhāḥ /
rurupr̥ṣatam, rurupr̥ṣatāḥ /
kuśakāśam, kuśakāśāḥ /
vrīhiyavam, vrīhiyavāḥ /
dadhighr̥tam, dadhighr̥te /
gomahiṣam, gomahiṣāḥ /
tittirikapiñjalam, tittirikapiñjalāḥ /
aśvavaḍavam, aśvavaḍavau /
pūrvāparam, pūrvāpre /
adharottaram, adharottare /
bahuprakr̥tiḥ phalasenāvanaspatimr̥gaśakunikṣudrajantudhānyatr̥ṇānām /
eṣāṃ bahuprakr̥tir eva dvandva ekavad bhavati, na dviprakr̥tiḥ /
badarāmalake /
rathikāśvārohau /
plakṣanyagrodhau /
rurupr̥ṣatau /
haṃsacakravākau /
yūkālikṣe vrīhiyavau /
kuśakāśau //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL