Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
2
4
sa napumsakam
Previous
-
Next
Click here to show the links to concordance
sa napu
ṃ
sakam
|| PS_2,4.17 ||
_____START JKv_2,4.17:
yasya ayam ekavad bhāvo vihitaḥ sa napuṃsaka-liṅgo bhavati dvigur dvandvaś ca /
pañcagavam /
daśagavam /
dvandvaḥ khalv api -- pāṇipādam /
śirogrīvam /
paraliṅgatāpavādo yogaḥ /
akārānta-uttarapado dviguḥ striyāṃ bhāṣyate /
pañcapūlī /
daśarathī /
vā+ābantaḥ striyām iṣṭaḥ /
pañcakhaṭvam, pañcakhaṭvī /
ano nalopaś ca vā ca dviguḥ striyām /
pañcatakṣam, pañcatakṣī /
pātrādibhyaḥ pratiṣedho vaktavyaḥ /
pañcapātram /
caturyugam /
tribhuvanam //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL