Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
2
4
sabha raja 'manusya-purva
Previous
-
Next
Click here to show the links to concordance
sabhā rājā 'manusya-pūrvā
|| PS_2,4.23 ||
_____START JKv_2,4.23:
sabhāntas tatpuruṣo napuṃsaka-liṅgo bhavati, sā cet sabhā rājapūrvā, amanusya-pūrvā ca bhavati /
inasabham /
īśvarasabham /
iha kasmān na bhavati, rājasabhā ? paryāya-vacanasya+eva+iṣyate /
tad uktam - jitparyāyasya+eva rājādhyartham iti /
amanuṣya-pūrvā - rakṣaḥsabham /
piśācasabham /
iha kasmān na bhavati, kāṣṭhasabhā ? amanuṣya-śabdo rūḍhirūpeṇ rakṣaḥpiśācādiṣv eva vartate /
rājā+amanuṣya-pūrvā iti kim ? devadattasabhā //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL