Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

paraval-liga dvandva-tatpuruayo || PS_2,4.26 ||


_____START JKv_2,4.26:

samāhāra-dvandve napuṃsaka-liṅgasya vihitatvād itaretarayoga-dvandvasya+idaṃ grahaṇam /
parasya yal liṅgaṃ tat bhavati dvandvasya tatpuruṣasya ca /
uttarapada-liṅgaṃ dvandva-tatpuruṣayor vidhīyate /
kukkuṭamayūryāvime /
mayūrīkukkuṭāvimau /
tatpuruṣasya - ardhaṃ pippalyāḥ ardhapippalī /
ardhakośātakī /
ardhanakharañjanī /
dviguprāptāpannālaṃpūrvagatisamāseṣu pratiṣedho vaktavyaḥ /
dviguḥ - pañcasu kapālesu saṃskr̥taḥ puroḍāśaḥ pañcakapālaḥ /

[#160]

prāpto jīvikām prāptajīvikaḥ /
āpanno jīvikām āpannajīvikaḥ /
alaṃ jīvikāyai alaṃjīvikaḥ /
gatisamāsaḥ - niṣkrāntaḥ kauśāmbyāḥ niṣkauśāmbiḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL