Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
2
4
paraval-lingam dvandva-tatpurusayoh
Previous
-
Next
Click here to show the links to concordance
paraval-li
ṅ
ga
ṃ
dvandva-tatpuru
ṣ
ayo
ḥ
|| PS_2,4.26 ||
_____START JKv_2,4.26:
samāhāra-dvandve napuṃsaka-liṅgasya vihitatvād itaretarayoga-dvandvasya+idaṃ grahaṇam /
parasya yal liṅgaṃ tat bhavati dvandvasya tatpuruṣasya ca /
uttarapada-liṅgaṃ dvandva-tatpuruṣayor vidhīyate /
kukkuṭamayūryāvime /
mayūrīkukkuṭāvimau /
tatpuruṣasya - ardhaṃ pippalyāḥ ardhapippalī /
ardhakośātakī /
ardhanakharañjanī /
dviguprāptāpannālaṃpūrvagatisamāseṣu pratiṣedho vaktavyaḥ /
dviguḥ - pañcasu kapālesu saṃskr̥taḥ puroḍāśaḥ pañcakapālaḥ /
[#160]
prāpto jīvikām prāptajīvikaḥ /
āpanno jīvikām āpannajīvikaḥ /
alaṃ jīvikāyai alaṃjīvikaḥ /
gatisamāsaḥ - niṣkrāntaḥ kauśāmbyāḥ niṣkauśāmbiḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL