Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

pūrvavad-aśvava-avau || PS_2,4.27 ||


_____START JKv_2,4.27:

aśva-vaḍavayor vibhāṣa-ekavad-bhāvaḥ uktaḥ /
tatra+ekavad-bhāvād anyatra paravilliṅgatāyāṃ prāptāyām idam ārabhyate /
aśva-vaḍavayoḥ pūrvavalliṅgaṃ bhavati /
aśvaś ca vaḍavā ca aśvavaḍavau /
artha-atideśaś ca ayam, na nipātanam /
tatra dvivacanamatantram /
vacana-antare 'pi pūrvavalliṅgatā bhavati, aśva-vaḍavān, aśva-vaḍavaiḥ iti //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL