Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
2
4
purvavad-asvava-davau
Previous
-
Next
Click here to show the links to concordance
pūrvavad-aśvava-
ḍ
avau
|| PS_2,4.27 ||
_____START JKv_2,4.27:
aśva-vaḍavayor vibhāṣa-ekavad-bhāvaḥ uktaḥ /
tatra+ekavad-bhāvād anyatra paravilliṅgatāyāṃ prāptāyām idam ārabhyate /
aśva-vaḍavayoḥ pūrvavalliṅgaṃ bhavati /
aśvaś ca vaḍavā ca aśvavaḍavau /
artha-atideśaś ca ayam, na nipātanam /
tatra dvivacanamatantram /
vacana-antare 'pi pūrvavalliṅgatā bhavati, aśva-vaḍavān, aśva-vaḍavaiḥ iti //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL