Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
2
4
hemanta-sisirav aho-ratre ca chandasi
Previous
-
Next
Click here to show the links to concordance
hemanta-śiśirāv aho-rātre ca chandasi
|| PS_2,4.28 ||
_____START JKv_2,4.28:
pūrvavat iti vartate /
hemanta-śiśirau ahorātre ity etayoś chandasi viṣaye pūrvavalliṅgaṃ bhavati /
hemantaśiśirāvr̥tūnāṃ prīṇāmi /
ahorātre idaṃ vrūmaḥ /
paravalliṅgata-apavādo yogaḥ /
artha-atideśaś ca ayaṃ na nipātanaṃ, tena dvivacanamatantram /
vacana-antare 'pi pūrvavalliṅgatā bhavati /
pūrva-pakṣāścitayaḥ /
aparapakṣāḥ purīṣam, ahorātrāṇīṣṭakāḥ /
chandasi iti kim ? duḥkhe hemantaśiśire /
ahorātrāvimau puṇyau /
chandasi liṅgavyatyaya uktaḥ, tasya+eva ayaṃ prapañcaḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL