Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

hemanta-śiśirāv aho-rātre ca chandasi || PS_2,4.28 ||


_____START JKv_2,4.28:

pūrvavat iti vartate /
hemanta-śiśirau ahorātre ity etayoś chandasi viṣaye pūrvavalliṅgaṃ bhavati /
hemantaśiśirāvr̥tūnāṃ prīṇāmi /
ahorātre idaṃ vrūmaḥ /
paravalliṅgata-apavādo yogaḥ /
artha-atideśaś ca ayaṃ na nipātanaṃ, tena dvivacanamatantram /
vacana-antare 'pi pūrvavalliṅgatā bhavati /
pūrva-pakṣāścitayaḥ /
aparapakṣāḥ purīṣam, ahorātrāṇīṣṭakāḥ /
chandasi iti kim ? duḥkhe hemantaśiśire /
ahorātrāvimau puṇyau /
chandasi liṅgavyatyaya uktaḥ, tasya+eva ayaṃ prapañcaḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL