Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
2
4
idamo 'nvadese 's anudattas trrtiya-adau
Previous
-
Next
Click here to show the links to concordance
idamo 'nvādeśe 'ś anudāttas tr
̥
tīyā-ādau
|| PS_2,4.32 ||
_____START JKv_2,4.32:
ādeśaḥ kathanam /
anavādeśo 'nukathanam /
idamo 'nvādeśa-viṣayasya aś-ādeśo bhavaty anudāttaḥ, tr̥tīya-adau vibhaktau parataḥ /
ābhyāṃ chātrābhyaṃ rātriradhītā, atho ābhyāmaharapyadhītam /
asmai chātrāya kambalaṃ dehi, atho 'smai śāṭakam api dehi /
asya chātrasya śobhanaṃ śīlam, atho 'sya prabhūtaṃ svam /
aś-ādeśa-vacanaṃ sākacka-artham /
imakābhyāṃ chātrābhyāṃ rātriradhītā, atho ābhyāmaharapyadhītam /
neha paścād uccāraṇamātram anvādeśaḥ /
kiṃ tarhi ? ekasya+eva abhidheyasya pūrvaṃ śabdena pratipāditasya dvitīyaṃ pratipādanam anvādeśaḥ /
tena+iha na bhavati, devadattaṃ bhojaya, imaṃ ca yajñadattam iti //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#162]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL