Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
2
4
dvitiya-ta-ossv enah
Previous
-
Next
Click here to show the links to concordance
dvitīyā-
ṭ
ā-ossv ena
ḥ
|| PS_2,4.34 ||
_____START JKv_2,4.34:
anvādeśe 'nudāttaḥ iti vartate /
dvitīyā ṭā os ity eteṣu parata idam etador anvādeśa-viṣayayoḥ ena-śabda ādeśo ādeśo bhavati anudāttaḥ /
idamo maṇḍūkaplutinyāyena anuvr̥ttiḥ /
imaṃ chātraṃ chando 'dhyāpaya, atho enaṃ vyākaraṇamadhyāpaya /
anena chātreṇa rātriradhītā, atho enenāharapyadhītam /
anayośchātrayoḥ śobhanaṃ śīlam, atho enayoḥ prabhūtaṃ svam /
etadaḥ khalv api -- etaṃ chātraṃ chanto 'dhyāpaya, atho enaṃ vyākaraṇamapyadhyāpaya /
etena chātrena rātriradhītā, atho enenāharapyadhītam /
etayoś chātrayoḥ śobhanaṃ śīlam, atho enayoḥ prabhūtaṃ svam /
enad iti napuṃsakaikavacane vaktavyam /
prakṣālayainat /
parivartayainat /
iha kasmān na bhavati, ayaṃ daṇḍo harānena, etamātaṃ ṅitaṃ vidyāt iti ? yatra kiñcid vidhāya vākyāntareṇa punar anyadupadiśyate so 'nvādeśaḥ /
iha tu vastu-nirdeśamātraṃ kr̥tvā ekam eva vidhānam //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL