Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

dvitīyā-ā-ossv ena || PS_2,4.34 ||


_____START JKv_2,4.34:

anvādeśe 'nudāttaḥ iti vartate /
dvitīyā ṭā os ity eteṣu parata idam etador anvādeśa-viṣayayoḥ ena-śabda ādeśo ādeśo bhavati anudāttaḥ /
idamo maṇḍūkaplutinyāyena anuvr̥ttiḥ /
imaṃ chātraṃ chando 'dhyāpaya, atho enaṃ vyākaraṇamadhyāpaya /
anena chātreṇa rātriradhītā, atho enenāharapyadhītam /
anayośchātrayoḥ śobhanaṃ śīlam, atho enayoḥ prabhūtaṃ svam /
etadaḥ khalv api -- etaṃ chātraṃ chanto 'dhyāpaya, atho enaṃ vyākaraṇamapyadhyāpaya /
etena chātrena rātriradhītā, atho enenāharapyadhītam /
etayoś chātrayoḥ śobhanaṃ śīlam, atho enayoḥ prabhūtaṃ svam /
enad iti napuṃsakaikavacane vaktavyam /
prakṣālayainat /
parivartayainat /
iha kasmān na bhavati, ayaṃ daṇḍo harānena, etamātaṃ ṅitaṃ vidyāt iti ? yatra kiñcid vidhāya vākyāntareṇa punar anyadupadiśyate so 'nvādeśaḥ /
iha tu vastu-nirdeśamātraṃ kr̥tvā ekam eva vidhānam //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL