Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
2
4
ardhadhatuke
Previous
-
Next
Click here to show the links to concordance
ārdhadhātuke
|| PS_2,4.35 ||
_____START JKv_2,4.35:
ārdhadhātuke ity adhikāro 'yam, ṇya-kṣatriya-ārṣa-ñito yūni lug-aṇ-iñoḥ (*2,4.58) iti yāvat /
yadita ūrdhvam anukramiṣyamast ad ārdhadhātuke veditavyam /
vakṣyati hano vadha liṅi (*2,4.42) -- vadhyāt /
ārdhadhātuke iti kim ? hanyāt /
viṣaya-saptamī ca+iyaṃ, na parasaptamī /
tena ārdhadhātuka-vivakṣāyām ādeśeṣu kr̥teṣu paścād yathā-prāptaṃ pratyayā bhavanti /
bhavyam /
praveyam /
ākhyeyam //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL