Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

cakia khyāñ || PS_2,4.54 ||


_____START JKv_2,4.54:

cakṣiṅaḥ khyāñ ādeśo bhavati ārdhadhātuke /
ākhyātā /
ākhyātum /
ākhyātavyam /
sthānivadbhāvena nityam ātmanepadaṃ na bhavati, ñakāra-anubandhak-araṇa-sāmarthyāt /
ākhyāsyati /
ākhyāsyate /
kśādir apy ayam ādeśa iṣyate /
ākśātā /
ākśātum /
ākśātavyam /
varjane pratiṣedho vaktavyaḥ /
durjanaḥ saṃcakṣyāḥ /
varjanīyāḥ ity arthaḥ /
asanayoś ca pratiṣedho vaktavyaḥ /
nr̥cakṣā rakṣaḥ hiṃsārtho 'tra bhātuḥ /
ane khalv api - vicakṣaṇaḥ paṇḍitaḥ /
bahulaṃ sañjñāchandasor iti vaktavyam /
annavadhakagātravicakṣaṇājirādyartham //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL