Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
2
4
caksinah khyañ
Previous
-
Next
Click here to show the links to concordance
cak
ṣ
i
ṅ
a
ḥ
khyāñ
|| PS_2,4.54 ||
_____START JKv_2,4.54:
cakṣiṅaḥ khyāñ ādeśo bhavati ārdhadhātuke /
ākhyātā /
ākhyātum /
ākhyātavyam /
sthānivadbhāvena nityam ātmanepadaṃ na bhavati, ñakāra-anubandhak-araṇa-sāmarthyāt /
ākhyāsyati /
ākhyāsyate /
kśādir apy ayam ādeśa iṣyate /
ākśātā /
ākśātum /
ākśātavyam /
varjane pratiṣedho vaktavyaḥ /
durjanaḥ saṃcakṣyāḥ /
varjanīyāḥ ity arthaḥ /
asanayoś ca pratiṣedho vaktavyaḥ /
nr̥cakṣā rakṣaḥ hiṃsārtho 'tra bhātuḥ /
ane khalv api - vicakṣaṇaḥ paṇḍitaḥ /
bahulaṃ sañjñāchandasor iti vaktavyam /
annavadhakagātravicakṣaṇājirādyartham //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL