Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
2
4
nya-ksatriya-arsa-ñito yuni lug an-iñoh
Previous
-
Next
Click here to show the links to concordance
ṇ
ya-k
ṣ
atriya-ār
ṣ
a-ñito yūni lug a
ṇ
-iño
ḥ
|| PS_2,4.58 ||
_____START JKv_2,4.58:
ṇya-ādayo gotra-pratyayāḥ /
ṇyāntāt kṣatriyagotrād ārṣād ñitaś ca prayoḥ aṇḍañoryūni lug bhavati /
ṇyāntāt tāvat -- kurv-ādibhyo ṇyaḥ (*4,1.151) , tasmād yūni iñ, tasya luk /
kauravyaḥ pitā /
kauravyaḥ putraḥ /
nanu ca kauravya-śabdaḥ tikādiṣu paṭhyate, tataḥ phiñā bhavitavyam, kauravyāyaṇiḥ iti ? kṣatriyagotrasya tatra grahaṇam, kuru-n-ādibhyo ṇyaḥ (*4,1.172) ity anena vihitasya, idaṃ tu brāhmaṇagotram, kurv-ādibhyo ṇyaḥ (*4,1.151) iti /
kṣatriya -- r̥ṣy-andhaka-vr̥ṣṇi-kurubhyaś ca (*4,1.114) it yaṇ, tasmād yūni iñ, tasya luk /
śvāphalkaḥ pitā /
śvāphalkaḥ putraḥ /
ārṣa -- r̥ṣyaṇ (*4,1.114), tasmād yūni iñ, tasya luk /
vāsiṣṭhaḥ pitā /
vāsiṣṭhaḥ putraḥ /
ñit - anr̥ṣy-ānantarye vida-ādibhyo 'ñ (*4,1.104), tasmād yūni iñ, tasya luk /
baidaḥ pitā /
vaidaḥ putraḥ /
aṇaḥ khalv api -- tika-ādibhyaḥ phiñ (*4,1.154), tasmād yūni prāg dīvyato 'ṇ (*4,1.83), tasya luk /
taikāyaniḥ pitā /
taikāyaniḥ putraḥ /
etebhyaḥ iti kim ? śiva-ādibhyo 'ṇ (*4,1.112), tasmād yūni ata iñ (*4,1.95), tasya lug na bhavati /
kauhaḍaḥ pitā /
kauhaḍi putraḥ /
yūni iti kim ? vāmarathyasya chātrāḥ vāmarathāḥ /
kurv-ādibhyo ṇyaḥ (*4,1.151) iti ṇyaḥ, tasmāt kaṇva-ādibhyo gotre (*4,2.111) iti śaiṣiko 'ṇ /
tasya lug na bhavati /
aṇiñoḥ iti kim ? dākṣerapatyaṃ yuvā dākṣāyaṇaḥ /
abrāhmaṇagotramātramātrādyuvapratyayastopasaṅhyānam /
baudhiḥ pitā /
baudhiḥ putraḥ /
jābāliḥ pitā /
jābāliḥ putraḥ /
audumbariḥ pitā /
audumbariḥ putraḥ /
bhāṇḍījaṅghiḥ pitā /
bhāṇḍījaṅghiḥ putraḥ /
śālva-avayava-lakṣana iñ, tasmāt phak, tasya luk /
pailādi-darśanāt siddham //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL