Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
2
4
tadrajasya bahusu tena+eva astriyam
Previous
-
Next
Click here to show the links to concordance
tadrājasya bahu
ṣ
u tena+eva astriyām
|| PS_2,4.62 ||
_____START JKv_2,4.62:
te tadrājāḥ (*4,1.172), ñya-ādayas tadrājāḥ (*5,3.119) iti vakṣyati, tasya tadrāja-sañjñasya pratyayasya bahuṣu vartamānasya astrīliṅgasya lug bhavati, tena+eva cet tadrājena kr̥taṃ bahutvaṃ bhavati /
aṅgāḥ /
vaṅgāḥ /
puṇḍrāḥ /
suhmāḥ /
magadhāḥ /
lohadhvajāḥ /
vrīhimantaḥ /
tadrājasya iti kim ? aupagavāḥ /
bahuṣu iti kim ? āṅgaḥ /
tena+eva grahaṇaṃ kim ? priyo vāṅgo yeṣāṃ te ime priyavāṅgāḥ /
astriyām iti kim ? āṅgyaḥ striyaḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL