Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

yaska-ādibhyo gotre || PS_2,4.63 ||


_____START JKv_2,4.63:

bahuṣu tena+eva astriyām iti sarvam anuvartate /
yaska ity evam ādibhyaḥ parasya gotra-pratyayasya bahuṣu vartamānasya astrīliṅgasya lug bhavati, tena+eva ced gotra-pratyayena kr̥taṃ bahutvaṃ bhavati /
pratyaya-vidheś ca anyatra laukikasya gotrasya grahaṇam ity anantarāpatye 'pi lug bhavaty eva /
yaskāḥ /
labhyāḥ /
bahuṣu ity eva, yāskāḥ /
tena+eva ity eva, priyayāskāḥ /
astriyām ity eva, yāskyaḥ striyaḥ /
gotre iti kim ? yāskāśchātrāḥ /

[#169]

yaska /
labhya /
duhya /
ayaḥsthūṇa /
tr̥ṇakarṇa /
ete pañca śivādisu paṭhyante /
tataḥ parebhyaḥ ṣaḍbhyaḥ iñ /
sadāmatta /
kambalabhāra /
bahiryoga /
karṇāṭaka /
piṇḍījaṅgha /
bakasaktha /
tataḥ parebhyaś caturbhyaḥ gr̥ṣṭy-ādibhyaś ca (*4,1.136) iti ḍhañ /
basti /
kudri /
ajabasti /
mitrayu /
tataḥ parebhyo dvādaśabhya iñ /
rakṣomukha /
jaṅghāratha /
utkāsa /
kaṭukamanthaka /
puṣkarasat /
viṣapuṭa /
uparimekhala /
kroṣtumān /
kroṣṭupāda /
kroṣṭumāya /
śīrṣamāya /
puṣkarasacchabdād bāhvādipāṭhād iñ /
kharapaśabdo naḍādiṣu pathyate, tataḥ phak /
padaka /
varmaka /
etābhyām ata iñ (*4,1.95) /
bhalandanaśabdāt śivādibhyo 'ṇ (*4,1.112) /
bhaḍila /
bhaṇḍila /
bhadita /
bhaṇḍita /
etebhyaś caturbhyaḥ aśva-ādibhyaḥ phañ (*4,1.110) //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL