Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
2
4
atri-bhrrgu-kutsa-vasistha-gotama-angirobhyas ca
Previous
-
Next
Click here to show the links to concordance
atri-bhr
̥
gu-kutsa-vasi
ṣṭ
ha-gotama-a
ṅ
girobhyaś ca
|| PS_2,4.65 ||
_____START JKv_2,4.65:
atry-ādibhyaḥ parasya gotrapratyayasya bahuṣu lug bhavati /
atri-śabdāt itaś ca aniñaḥ (*4,1.122) iti ḍhak /
itarebhyaḥ r̥ṣyaṇ /
atrayaḥ bhr̥gavaḥ /
kutsāḥ /
vasiṣṭhāḥ /
gotamāḥ /
aṅgirasaḥ /
bahuṣu ity eva, ātreyaḥ /
bhargavaḥ /
tena+eva ity eva, priyātreyāḥ /
priyabhārgavāḥ /
astriyām iti kim ? ātreyyaḥ striyaḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#170]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL