Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

bahvac iña prācya-bhrateu || PS_2,4.66 ||


_____START JKv_2,4.66:

bahvacaḥ prātipadikāt ya iñ vihitaḥ prācya-gotre bharatagotre ca vartate, tasya bahuṣu lug bhavati /
pannāgārāḥ /
mantharaiṣaṇāḥ /
bharateṣu khalv api - yudhiṣṭhirāḥ /
arjunāḥ /
bahvacaḥ iti kim ? baikayaḥ /
pauṣpayaḥ /
prācyabharateṣu iti kim ? bālākayaḥ /
hāstidāsayaḥ /
bharatāḥ prācyā eva, teṣāṃ punar grahaṇaṃ jñāpana-artham anyatra prāg grahaṇe bharata-grahaṇaṃ na bhavati iti /
tena iñaḥ prācām (*2,4.60) iti bharatānāṃ yuvapratyayasya lug na bhavati /
arjuniḥ pitā /
ārjunāyanaḥ putraḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL