Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
2
4
bahvac iñah pracya-bhratesu
Previous
-
Next
Click here to show the links to concordance
bahvac iña
ḥ
prācya-bhrate
ṣ
u
|| PS_2,4.66 ||
_____START JKv_2,4.66:
bahvacaḥ prātipadikāt ya iñ vihitaḥ prācya-gotre bharatagotre ca vartate, tasya bahuṣu lug bhavati /
pannāgārāḥ /
mantharaiṣaṇāḥ /
bharateṣu khalv api - yudhiṣṭhirāḥ /
arjunāḥ /
bahvacaḥ iti kim ? baikayaḥ /
pauṣpayaḥ /
prācyabharateṣu iti kim ? bālākayaḥ /
hāstidāsayaḥ /
bharatāḥ prācyā eva, teṣāṃ punar grahaṇaṃ jñāpana-artham anyatra prāg grahaṇe bharata-grahaṇaṃ na bhavati iti /
tena iñaḥ prācām (*2,4.60) iti bharatānāṃ yuvapratyayasya lug na bhavati /
arjuniḥ pitā /
ārjunāyanaḥ putraḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL