Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
2
4
na gopavana-adibhyah
Previous
-
Next
Click here to show the links to concordance
na gopavana-ādibhya
ḥ
|| PS_2,4.67 ||
_____START JKv_2,4.67:
gopavana-ādibhyaḥ prasya gotrapratyayasya lug na bhavati /
badādyanatargaṇo 'yam /
tato 'ño gotrapratyayasya yañ-añoś ca (*2,4.64) iti luk prāptaḥ pratiṣidhyate /
gaupavanāḥ /
śaigravāḥ /
gopavana /
śigru /
bindu /
bhājana /
aśva /
avatāna /
śyāmāka /
śvāparṇa /
etāvanta eva aṣṭau gopavana-ādayaḥ /
pariśiṣṭānāṃ haritādīnaṃ pramādapāṭhaḥ /
te hi caturthe bida-ādiṣu paṭhyante /
tebhyaś ca bahuṣu lug bhavaty eva, haritaḥ, kiṃdāsāḥ iti //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL