tika-ādibhyaḥ kitava-ādibhyaś ca dvandve
gotrapratyayasya bahuṣu lug bhavati
/
taikāyanayaś ca kaitavāyanayaś ca, tika-ādibhyaḥ phiñ
(*4,1.158), tasya luk, tika-kitavāḥ /
vāṅkharayaś ca bhānḍīrathayaś
ca, ata iñ (*4,1.95), tasya luk, vaṅkharabhaṇḍīrathāḥ /
aupakāyanāś ca lāmakāyanāś ca, naḍādibhyaḥ phak
(*4,1.99), tasya luk,
upakalamakāḥ /
pāphakayaś ca nārakayaś ca, ata iñ (*4,1.95), tasya luk,
paphakanarakāḥ /
bākanakhayaś ca śvāgudapariṇaddhayaś ca, ata iñ
(*4,1.95), tasya luk, bakanakhaśvagudapariṇaddhāḥ
/
ubja-śabdāt ata iñ (*4,1.95), kakubha-śabdāt
śivādibhyo 'n (*4,1.112) tayor luk, aubjayaś ca
kākubhāś ca ubjakakubhāḥ /
lāṅkayaś ca śāntamukhayaś ca, ata iñ
(*4,1.95) tasya luk, laṅkaśāntamukhāḥ
/
urasaśabdastikādiṣu paṭhyate, tataḥ phiñ, laṅkaṭaśabdād iñ, tayor luk,
aurasāyanaś ca lāṅkaṭayaś ca urasalaṅkaṭāḥ
/
bhrāṣṭakayaś ca kāpiṣṭhalayaś
ca, ata iñ (*4,1.95), tasya luk, bhraṣṭakakpiṣṭhalāḥ /
kārṣṇājinayaś ca kārṣṇasundarayaś
ca, ata iñ (*4,1.95), tasya luk, kr̥ṣṇājinakr̥ṣṇasunadarāḥ /
āgniveśyaś ca dāserakayaś ca,
agniveśaśabdāt gargādibhyo yañ (*4,1.105), dāserakaśabdāt
ata iñ (*4,1.95), tayorluk, agniveśadāserakāḥ //