Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
2
4
upaka-adibhyo 'nyatarasyam advandve
Previous
-
Next
Click here to show the links to concordance
upaka-ādibhyo 'nyatarasyām advandve
|| PS_2,4.69 ||
_____START JKv_2,4.69:
upaka ity evam ādibhyaḥ parasya gotrapratyayasya bahuṣu lug bhavati anyatarasyāṃ dvandve ca advandve ca /
advandva-grahanaṃ dvandva-adhikāra-nivr̥tty-artham /
eteṣaṃ ca madye trayo dvandvāstikakitav ādiṣu paṭhyante - upakalamakāḥ, bhraṣṭakakpiṣṭhalaḥ, kr̥ṣṇājinakr̥ṣṇasundarāḥ iti /
teṣāṃ pūrveṇa+eva nityam eva lug bhavati /
advandve tv anena vikalpaḥ - upakāḥ, aupakāyanāḥ /
lamakā, lāmakāyanāḥ /
bhraṣṭakāḥ, bhrāṣṭakayaḥ /
kapiṣṭhalāḥ, kāpiṣṭhalayaḥ /
kr̥ṣṇājināḥ, kārṣṇājinayaḥ /
kr̥ṣṇasundarāḥ, kārṣṇasundarayaḥ iti /
pariśiṣṭānāṃ ca dvandve 'dvandve ca vikalpaḥ iti /
paṇḍāraka /
aṇḍāraka /
gaḍuka /
suparyaka /
supiṣṭha /
mayūrakarṇa /
khārījaṅgha /
śalāvala /
patañjala /
kaṇṭheraṇi /
kuṣītaka /
kāśakr̥tsna /
nidāgha /
kalaśīkaṇṭha /
dāmakaṇṭha /
kr̥ṣṇapiṅgala /
karṇaka /
parṇaka /
jaṭilaka /
badhiraka /
jantuka /
anuloma /
ardhapiṅgalaka /
pratiloma /
pratāna /
anabhihita //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL