Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

upaka-ādibhyo 'nyatarasyām advandve || PS_2,4.69 ||


_____START JKv_2,4.69:

upaka ity evam ādibhyaḥ parasya gotrapratyayasya bahuṣu lug bhavati anyatarasyāṃ dvandve ca advandve ca /
advandva-grahanaṃ dvandva-adhikāra-nivr̥tty-artham /
eteṣaṃ ca madye trayo dvandvāstikakitav ādiṣu paṭhyante - upakalamakāḥ, bhraṣṭakakpiṣṭhalaḥ, kr̥ṣṇājinakr̥ṣṇasundarāḥ iti /
teṣāṃ pūrveṇa+eva nityam eva lug bhavati /
advandve tv anena vikalpaḥ - upakāḥ, aupakāyanāḥ /
lamakā, lāmakāyanāḥ /
bhraṣṭakāḥ, bhrāṣṭakayaḥ /
kapiṣṭhalāḥ, kāpiṣṭhalayaḥ /
kr̥ṣṇājināḥ, kārṣṇājinayaḥ /
kr̥ṣṇasundarāḥ, kārṣṇasundarayaḥ iti /
pariśiṣṭānāṃ ca dvandve 'dvandve ca vikalpaḥ iti /
paṇḍāraka /
aṇḍāraka /
gaḍuka /
suparyaka /
supiṣṭha /
mayūrakarṇa /
khārījaṅgha /
śalāvala /
patañjala /
kaṇṭheraṇi /
kuṣītaka /
kāśakr̥tsna /
nidāgha /
kalaśīkaṇṭha /
dāmakaṇṭha /
kr̥ṣṇapiṅgala /
karṇaka /
parṇaka /
jaṭilaka /
badhiraka /
jantuka /
anuloma /
ardhapiṅgalaka /
pratiloma /
pratāna /
anabhihita //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL