Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
2
4
agastya-kaundinyayor agasti-kundinac
Previous
-
Next
Click here to show the links to concordance
āgastya-kau
ṇḍ
inyayor agasti-ku
ṇḍ
inac
|| PS_2,4.70 ||
_____START JKv_2,4.70:
āgastya-kauṇḍinyayor gotrapratyayayoḥ aṇo yañaś ca bahuṣu lug bhavati, pariśiṣṭasya ca prakr̥ti-bhāgasya yathā-saṅkhyam agasti, kuṇḍinac ity etāv ādeśau bhavataḥ /
agastayaḥ /
kuṇḍināḥ /
cakāraḥ svarārthaḥ /
madyodātto hi kuṇḍinī-śabdas tadādeśo 'pi tathā syāt /
agastya-śabdād r̥ṣyaṇ, kuṇḍinī-śabdād gargāditvād yañ /
tayoḥ gotre 'lug-aci (*4,1.89) iti luki pratiṣiddhe āgastīyāḥ chatrāḥ iti vr̥ddha-lakṣaṇaścho bhavati /
kauṇḍinye tvaṇaiva bhavitavyam, kaṇvādibhyo gotre (*4,2.111) iti /
tatra viśeṣo na asti /
kauṇḍināśchātrāḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL