Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
2
4
mantre ghasa-hvara-nasa-vrr-daha-ad-vrrc-krr-gami-janibhyo leh
Previous
-
Next
Click here to show the links to concordance
mantre ghasa-hvara-naśa-vr
̥
-daha-ād-vr
̥
c-kr
̥
-gami-janibhyo le
ḥ
|| PS_2,4.80 ||
_____START JKv_2,4.80:
mantra-viṣaye ghasa hvara naśa vr̥ daha āt vr̥ca kr̥ gami jani ity etebhyaḥ uttarasya leḥ lug bhavati /
ghasa -- akṣan pitaro 'mīmadanta pitaraḥ /
hvara iti hvr̥ kauṭilye - mā hvārmitrasya tvā /
ṇaśa - dhūrtiḥ praṇaṅ martyasya /
vr̥ iti vr̥ṅvr̥ñoḥ sāmānyena grahanam -- suruco vena āvaḥ /
daha - mā na ā dhak /
āt iti ākārānta-grahanam /
prā pūrane - āprā dyāvāpr̥ṭhīvī antarikṣam /
vr̥c -- mā no asmin mahādhane parā vr̥g bhārabhr̥dyathā /
kr̥ -- akran karma karmakr̥taḥ /
gami - {sadyaḥ puṃṣṭi nirundhānāso} agman /
jani -- ajñata vā asya dantāḥ /
brāhmane prayogo 'yam /
mantra-grahaṇaṃ tu chandasa upalakṣaṇa-artham //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL