Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
1
man-badha-dan-sanbhyo dirghas ca abhyasasya
Previous
-
Next
Click here to show the links to concordance
mān-badha-dān-śānbhyo dīrghaś ca abhyāsasya
|| PS_3,1.6 ||
_____START JKv_3,1.6:
mān pūjāyām, badha bandhane, dāna avakhaṇḍane, śāna avatejate, ity etebhyo dhātubhyaḥ san pratyayo bhavati, abhyāsasya ca ikārasya dīrghādeśo bhavati /
mīmāṃsate /
bībhatsate /
dīdāṃsate /
śīśāṃsate /
uttarasūtre vāgrahaṇaṃ sarvasya śeṣo vijñāyate, tena kvacin na bhavaty api /
mānayati /
bādhayati /
dānayati /
niśānayati /
atra api sannartha-viśeṣa iṣyate /
māner jijñāsāyām, badher vairūpye, dāner ārjave, śāner niśāne //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL