Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
1
dhatoh karmanah samana-kartrrkad icchayam va
Previous
-
Next
Click here to show the links to concordance
dhāto
ḥ
karma
ṇ
a
ḥ
samāna-kartr
̥
kād icchāyā
ṃ
vā
|| PS_3,1.7 ||
_____START JKv_3,1.7:
iṣikarma yo dhatur iṣiṇaiva samānakartr̥kaḥ, tasmād icchāyām arthe vā san pratyayo bhavati /
karmatvaṃ samānakartr̥katvaṃ ca dhātor arthadvārakam /
karṭum icchati /
cikīrṣati /
jihīrṣati /
dhātu-grahanaṃ kim ? sopasargād utpattir mā bhūt /
prakar̥tum aicchat prācikīrṣat /
karmaṇaḥ iti kim ? karaṇān mā bhūt /
gamanena+icchati /
samānakartr̥kat iti kim ? devadattasya bhojanam icchati yajñadattaḥ /
icchāyām iti kim ? kartuṃ jānāti /
vāvacanād vākyam api bhavati /
dhātoḥ iti vidhānād atra sanaḥ ārdhadhātuka-sañjñā bhavati, na pūrvatra /
āśaṅkāyām upasaṃkhyānam /
āśaṅke patiṣyati kūlam, pipatiṣati kūlam /
śvā mumūrṣati /
icchāsannantāt pratiṣedho vaktavyaḥ /
cikīrṣitum icchati /
viśeṣaṇaṃ kim ? jugupsiṣate /
mīmāṃsiṣate /
śaiṣikānmatubarthīyācchaiṣiko matubarthikaḥ /
sarūpaḥ pratyayo neṣṭaḥ sanantān na saniṣyate //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL