Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
1
supa atmanah kyac
Previous
-
Next
Click here to show the links to concordance
supa ātmana
ḥ
kyac
|| PS_3,1.8 ||
_____START JKv_3,1.8:
karmaṇaḥ icchāyāṃ vā ity anuvartate /
iṣikarmaṇaḥ eṣituḥ eva ātmasambandhinaḥ subantād icchāyām arthe vā kyac pratyayo bhavati /
ātmanaḥ putram icchati putrīyati /
sub-grahaṇaṃ kim ? vākyān mā bhūt /
mahāntaṃ putram icchati /
ātmanaḥ iti kim ? rājñaḥ putram icchati /
kakāraḥ naḥ kye (*1,4.15) iti sāmāny-agrahaṇa-arthaḥ /
cakāras tadavighāta-arthaḥ /
[#177]
kyaci māntāvyaya-pratiṣedho vaktavyaḥ /
idam icchati /
uccair icchati /
nīciar icchati /
chandasi parecchāyām iti vaktavyam /
mā tvā vr̥kā aghāyavo vidan //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL