Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
1
kartuh kyan salopas ca
Previous
-
Next
Click here to show the links to concordance
kartu
ḥ
kya
ṅ
salopaś ca
|| PS_3,1.11 ||
_____START JKv_3,1.11:
ācāre ity anuvartate /
upamānāt kartuḥ subantād ācāre 'rthe vā kyaṅ-prattyayo bhavati, sakārasya ca lopo bhavati /
anvācayaśiṣtaḥ salopaḥ, tadabhāve 'pi kyaṅ bhavaty eva /
śyena ivācarati kākaḥ śyenāyate /
kumudaṃ puṣkarāyate /
salopa-vidhāv api vā-grahaṇaṃ sambadhyate, sā ca vyavasthita-vibhāṣā bhavati /
ojaso 'psaraso nityaṃ payasastu vibhāṣayā /
{sakārasyeṣyate lopaḥ śabdaśāstravicakṣanaiḥ} ojāyamānaṃ yo ahiṃ jaghāna /
ojāyate, apsarāyate /
payāyate, payasyate /
salopa-vidhau ca kartuḥ iti sthāna-ṣaṣṭhī sampadyate, tatra alo 'ntya-niyame sati haṃsāyate, sārasāyate iti salopo na bhavati /
[#178]
ācāre 'vagalbha-klība-hoḍebhyaḥ kvib vā vaktavyaḥ /
avagalbhate, avagalbhāyate /
klībate, klībāyate /
hoḍate, hoḍāyate /
sarvaprātipadikebhya ity eke /
aśva iva ācarati aśvāyate, aśvati /
gardabhāyate, gardabhati //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL