Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
1
bhrrsadibhyo bhuvy-acver lopas ca halah
Previous
-
Next
Click here to show the links to concordance
bhr
̥
śādibhyo bhuvy-acver lopaś ca hala
ḥ
|| PS_3,1.12 ||
_____START JKv_3,1.12:
bhr̥śa ity evam ādibhyaḥ prātipadikebhyo 'cvyantebhyo bhuvi bhavaty arthe kyaṅ pratyayo bhavati, halantānāṃ ca lopaḥ /
acveḥ iti pratyekam abhisambadhyate /
kim arthaṃ puna ridam ucyate, yāvatā bhavati yoge cvir vidhīyate, tenoktārthatvāc cvyantebhyo na kyaṅ bhaviṣyati ? tatsādr̥śyapratipattyarthaṃ tarhi cvi-pratiṣedhaḥ kriyate /
abhūta-tadbhāva-viṣayebhyo bhr̥śādibhyaḥ kyaṅ pratyayaḥ /
abhr̥śo bhr̥śo bhavati bhr̥śāyate /
śīghrāyate /
bhr̥śa /
śīghra /
manda /
capala /
paṇḍita /
utsuka /
unmanas /
abhimanas /
sumanas /
durmanas /
rahas /
rehas /
śaśvat /
br̥hat /
vehat /
nr̥ṣat /
śudhi /
adhara /
ojas /
varcas /
bhr̥śādiḥ /
acveḥ iti kim ? bhr̥śībhavati //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL