Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

bhr̥śādibhyo bhuvy-acver lopaś ca hala || PS_3,1.12 ||


_____START JKv_3,1.12:

bhr̥śa ity evam ādibhyaḥ prātipadikebhyo 'cvyantebhyo bhuvi bhavaty arthe kyaṅ pratyayo bhavati, halantānāṃ ca lopaḥ /
acveḥ iti pratyekam abhisambadhyate /
kim arthaṃ puna ridam ucyate, yāvatā bhavati yoge cvir vidhīyate, tenoktārthatvāc cvyantebhyo na kyaṅ bhaviṣyati ? tatsādr̥śyapratipattyarthaṃ tarhi cvi-pratiṣedhaḥ kriyate /
abhūta-tadbhāva-viṣayebhyo bhr̥śādibhyaḥ kyaṅ pratyayaḥ /
abhr̥śo bhr̥śo bhavati bhr̥śāyate /
śīghrāyate /
bhr̥śa /
śīghra /
manda /
capala /
paṇḍita /
utsuka /
unmanas /
abhimanas /
sumanas /
durmanas /
rahas /
rehas /
śaśvat /
br̥hat /
vehat /
nr̥ṣat /
śudhi /
adhara /
ojas /
varcas /
bhr̥śādiḥ /
acveḥ iti kim ? bhr̥śībhavati //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL