Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
1
lohitadi-dajbhyah kyas
Previous
-
Next
Click here to show the links to concordance
lohitādi-
ḍ
ājbhya
ḥ
kya
ṣ
|| PS_3,1.13 ||
_____START JKv_3,1.13:
lohitādibhyo ḍājantebhyaś ca bhavaty arthe kyaṣ pratyayo bhavati /
lohitāyati, lohitayate /
ḍājantebhyaḥ - paṭapaṭāyati, paṭapaṭāyate /
lohitaḍājbhyaḥ kyaṣ vacanam, bhr̥śādiṣvitarāṇi /
yāni lohitādiṣu paṭhyante tebhyaḥ kyaṅ eva, aparipaṭhitebhyas tu kyaṣ eva bhavati /
varmāyati, varmāyate /
nidrayati, nidrāyate /
karuṇāyati, karuṇāyate /
kr̥pāyati, kr̥pāyate /
ākr̥tigaṇo 'yam /
yathā ca kakāraḥ sāmānyagrahaṇārtho 'nubadhyate naḥ kye (*1,4.15) iti /
na hi paṭhitānāṃ madhye nakārāntaḥ śabdo 'sti /
kr̥bhvastibhir iva kyaṣā 'pi yoge ḍāj bhavati ity etad eva vacanam jñāpakam /
acveḥ ity anuvr̥tter abhūta-tadbhāve kyaṣ vijñāyate /
lohita /
nīla /
harita /
pīta /
madra /
phena /
manda /
lohitādiḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL