Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
1
satyapa-pasa-rupa-vina-tula-sloka-sena-loma-tvaca-varma-varna-curna-curadibhyo nic
Previous
-
Next
Click here to show the links to concordance
satyāpa-pāśa-rūpa-vī
ṇ
ā-tūla-śloka-senā-loma-tvaca-varma-var
ṇ
a-cūr
ṇ
a-curādibhyo
ṇ
ic
|| PS_3,1.25 ||
_____START JKv_3,1.25:
satya-ādibhyaś cūrṇaparyantebhyaḥ, curādibhyaś ca ṇic pratyayo bhavati /
satyam ācaṣte satyāpayati /
arthavedasatyānām āpug vaktavyaḥ /
artham ācaṣte arthāpayati /
devāpayati /
āpugvacana-sāmarthyāṭṭilopo na bhavati /
pāśād vimocane - vipāśayati /
rūpād darśane - rūpayati /
vīṇayopagāyati upavīṇayati /
tūlenānukuṣṇāti anutūlayati /
ślokairupastauti upaślokayati /
senayābhiyāti abhiṣeṇayati /
lomānyanumārṣṭi anulomayati /
tvacaṃ gr̥hṇāti tvacayati /
akārāntas tvaca-śabdaḥ /
varmaṇā sannahyati saṃvarmayati /
varṇam gr̥hṇāti varṇayati /
cūrṇaiḥ avadhvaṃsayati avacūrṇayati /
curādibhyaḥ svārthe /
corayati /
cintayati /
svābhāvikatvādarthābhidhānasya yathāsvaṃ pratyayārthā nirdiśyante //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL