Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
1
hetumati ca
Previous
-
Next
Click here to show the links to concordance
hetumati ca
|| PS_3,1.26 ||
_____START JKv_3,1.26:
hetuḥ svatantraya kartuḥ prayojakaḥ, tadīyo vyāpāraḥ preṣanādi-lakṣaṇo hetumān, tasminn abhidheye dhātoḥ ṇic pratyayo bhavati /
kaṭaṃ kārayati /
odanaṃ pācayati /
tat karoti ity upasaṅkhyānaṃ sūtrayati ity ādyartham /
sūtraṃ karoti sūtrayati /
ākhyānāt kr̥tas tad ācaṣṭa iti ṇic kr̥lluk prakr̥tipratyāpattiḥ prakr̥tivac ca kārakam /
ākhyānāt kr̥danttaṇ ṇic vaktavyaḥ tad ācaṣṭe ity etasminn arthe, kr̥l-luk, prakr̥tipratyāpattiḥ, prakr̥tivac ca kārakaṃ bhavati /
kaṃsavadham ācaṣṭe kaṃsaṃ ghātayati /
balibandham ācaṣṭe baliṃ bandhayati /
rājāgamanam ācaṣṭe rājānam āgamayati /
[#183]
āṅ-lopaś ca kāla-atyantasaṃyoge maryādāyām /
ārātri vivāsam ācaśṭe rātriṃ vivāsayati /
citrīkaraṇe prāpi /
ujjayinyāḥ prasthito māhiṣmatyāṃ sūryodgamanaṃ sambhāvayate sūryam udgamayati /
nakṣatrayoge jñi /
puṣyayogaṃ jānāti puṣyeṇa yojayati /
maghabhir yojayati //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL