Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

kaṇḍv-ādibhyo yak || PS_3,1.27 ||


_____START JKv_3,1.27:

kaṇḍūñ ity evam ādibhyo yak pratyayo bhavati /
dvivadhāḥ kaṇḍv-ādayo, dhātavaḥ prātipādikāni ca /
tatra dhātvadhikārād dhatubhyaḥ eva pratyayo vidhīyate, na tu prātipadikebhyaḥ /
tathā ca guṇapratiṣedha-arthaḥ kakāro 'nubadhyate /
dhātuprakaraṇād dhātuḥ kasya cāsañjanād api /
āha ca ayam imaṃ dīrghaṃ manye dhatur vibhāṣitaḥ //
kaṇḍūñ -- kaṇḍūyati, kaṇḍūyate /
ñitvāt kartr-abhiprāye kriyāphale (*1,3.72) ity ātmanepadam /
kaṇḍūñ /
mantu /
hr̥ṇīṅ /
valgu /
asmanas /
mahīṅ /
leṭ /
loṭ /
iras /
iraj /
irañ /
dravas /
medhā /
kuṣubha /
magadha /
tantas /
pampas /
sukha /
duḥkha /
sapara /
arara /
bhiṣaj /
bhiṣṇaj /
iṣudha /
caraṇa /
curaṇa /
bhuraṇa /
turaṇa /
gadgada /
elā /
kelā /
khelā /
liṭ /
loṭ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL