Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
1
kandv-adibhyo yak
Previous
-
Next
Click here to show the links to concordance
ka
ṇḍ
v-ādibhyo yak
|| PS_3,1.27 ||
_____START JKv_3,1.27:
kaṇḍūñ ity evam ādibhyo yak pratyayo bhavati /
dvivadhāḥ kaṇḍv-ādayo, dhātavaḥ prātipādikāni ca /
tatra dhātvadhikārād dhatubhyaḥ eva pratyayo vidhīyate, na tu prātipadikebhyaḥ /
tathā ca guṇapratiṣedha-arthaḥ kakāro 'nubadhyate /
dhātuprakaraṇād dhātuḥ kasya cāsañjanād api /
āha ca ayam imaṃ dīrghaṃ manye dhatur vibhāṣitaḥ //
kaṇḍūñ -- kaṇḍūyati, kaṇḍūyate /
ñitvāt kartr-abhiprāye kriyāphale (*1,3.72) ity ātmanepadam /
kaṇḍūñ /
mantu /
hr̥ṇīṅ /
valgu /
asmanas /
mahīṅ /
leṭ /
loṭ /
iras /
iraj /
irañ /
dravas /
medhā /
kuṣubha /
magadha /
tantas /
pampas /
sukha /
duḥkha /
sapara /
arara /
bhiṣaj /
bhiṣṇaj /
iṣudha /
caraṇa /
curaṇa /
bhuraṇa /
turaṇa /
gadgada /
elā /
kelā /
khelā /
liṭ /
loṭ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL