Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
1
gupu-dhupa-vicchi-pani-panibhya ayah
Previous
-
Next
Click here to show the links to concordance
gupū-dhūpa-vicchi-pa
ṇ
i-panibhya āya
ḥ
|| PS_3,1.28 ||
_____START JKv_3,1.28:
gupū rakṣaṇe, dhūpa santāpe, viccha gatau, paṇa vyavahāre stutau ca, pana ca ity etebhyo dhātubhyaḥ āya-pratyayo bhavati /
topāyati /
dhūpayati /
vicchāyati /
paṇāyati /
panāyati /
stuty-arthena paninā sāhacaryāt tadarthaḥ paṇiḥ pratyayam utpādayati na vyavahāra-arthaḥ /
śatasya paṇate /
sahasrasaya paṇate /
anubandhaś ca kevale carita-arthaḥ, tena āya-pratyaya-antānn ātmanepadaṃ bhavati //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#184]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL