Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
1
vidan-kurvantv ity anyatarasyam
Previous
-
Next
Click here to show the links to concordance
vidā
ṅ
-kurvantv ity anyatarasyām
|| PS_3,1.41 ||
_____START JKv_3,1.41:
vidāṅ-kurvantu ity etad anyatarasyāṃ nipātyate /
kiṃ punar iha nipātyate ? vider loṭi ām pratyayaḥ, guṇābhāvaḥ, loṭo luk, kr̥ñaś ca loṭparasya anuprayogaḥ /
atra bhavanto vidāṅ-kurvantu, vidantu /
iti-karaṇaḥ pradarśana-arthaḥ, na kevalaṃ prathamapuruṣa-bahuvacanaṃ, kiṃ tarhi sarvāṇy eva loḍ-vacanāny anuprayujyante, vidāṅ karotu, vidāṅ kurutāt, vidāṅ kurutām, vidāṅ kuru, vidāṅ kurutam ity ādi //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
abhyutsādayā
ṃ
-prajanayām-cikayā
ṃ
-ramayām-aka
ḥ
pāvayām-kriyād vidām-akrann iti
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL