Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
1
cchandasi
Previous
-
Next
Click here to show the links to concordance
cchandasi
|| PS_3,1.42 ||
_____START JKv_3,1.42:
abhyutsādayām ity evam ādayaḥ chandasi viṣaye 'nyatarasyāṃ nipātyante /
sadijaniramīṇāṃ ṇyantānāṃ luḍi ām pratyayo nipātyate /
cinoter api tatra+eva+aampratyayo dvirvacanaṃ kutvaṃ ca /
akar iti caturbhir api pratyekam anuprayogaḥ sambadhyate /
pāvayām kriyāt iti pavateḥ punāter vā ṇyantasya liṅi ām nipātyate, guṇābhāvaś ca, akran iti ca asya anuprayogaḥ /
vidām-akran iti vider luṅi ām nipātyate, gunabhāvaś ca, akran iti ca asya anuprayogaḥ /
abhyutsādayām akaḥ /
abhyudasīṣadat iti bhāṣāyām /
prajanayām akaḥ /
prājījanat iti bhāṣāyām /
cikayām akaḥ /
acaiṣīt iti bhāṣāyām /
ramayām akaḥ /
arīramat iti bhāṣāyām /
pāvayāṅkriyāt /
pāvyāt iti bhāṣāyām /
vidām akran /
avediṣuḥ iti bhāṣāyām //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL