Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
1
ni-sri-dru-srubhyah kartari can
Previous
-
Next
Click here to show the links to concordance
ṇ
i-śri-dru-srubhya
ḥ
kartari ca
ṅ
|| PS_3,1.48 ||
_____START JKv_3,1.48:
sij-apavādaś caṅ vidhīyate /
ṇy-antebhyo dhātubhyaḥ, śri dru sru ity etebhyaś ca parasya cleḥ caṅ-ādeśo bhavati kartavācini luṅi parataḥ /
ṅakāro guṇa-vr̥ddhi-pratiṣedha-arthaḥ, cakāraḥ caṅi (*6,1.11) iti viśeṣaṇa-arthaḥ /
acīkarat /
ajīharat /
aśiśriyat /
adudruvat /
asusruvat /
kartari iti kim ? akārayiṣātāṃ kaṭau devadattena /
kamer upasaṅkhyānam /
āyādayaḥ ārdhadhātuke vā (*3,1.31) iti yadā ṇiṅ na asti tadaa+etat upasaṅkhyānam /
acakamata /
ṇiṅpakṣe sanvadbhāvaḥ /
acīkamata /
nākamiṣṭasukhaṃ yānti suyuktair vaḍavārathaiḥ /
atha patkaṣiṇo yānti ye 'cīkamatabhāṣiṇaḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL