Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

i-śri-dru-srubhya kartari ca || PS_3,1.48 ||


_____START JKv_3,1.48:

sij-apavādaś caṅ vidhīyate /
ṇy-antebhyo dhātubhyaḥ, śri dru sru ity etebhyaś ca parasya cleḥ caṅ-ādeśo bhavati kartavācini luṅi parataḥ /
ṅakāro guṇa-vr̥ddhi-pratiṣedha-arthaḥ, cakāraḥ caṅi (*6,1.11) iti viśeṣaṇa-arthaḥ /
acīkarat /
ajīharat /
aśiśriyat /
adudruvat /
asusruvat /
kartari iti kim ? akārayiṣātāṃ kaṭau devadattena /
kamer upasaṅkhyānam /
āyādayaḥ ārdhadhātuke vā (*3,1.31) iti yadā ṇiṅ na asti tadaa+etat upasaṅkhyānam /
acakamata /
ṇiṅpakṣe sanvadbhāvaḥ /
acīkamata /
nākamiṣṭasukhaṃ yānti suyuktair vaḍavārathaiḥ /
atha patkaṣiṇo yānti ye 'cīkamatabhāṣiṇaḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL