Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
1
vyatyayo bahulam
Previous
-
Next
Click here to show the links to concordance
vyatyayo bahulam
|| PS_3,1.85 ||
_____START JKv_3,1.85:
yathāyathaṃ vikaraṇāḥ śabādayo vihitāḥ, teṣāṃ chandasi viṣaye bahulaṃ vyatyayo bhavati /
vyatigamanaṃ vyatyayaḥ, vyatihāraḥ /
viṣayāntare vidhānam, kvacid dvivikaraṇatā, kvacit trivikaraṇatā ca /
āṇḍā śuṣṇasya bhedati /
bhinatti iti prāpte /
tāścinnau na maranti /
na mriyante iti prāpte /
dvivikaraṇatā - indro vastena neṣatu /
nayatu iti prāpte /
trivikaraṇatā - indreṇa yujā taruṣema vr̥tram /
tīryasma iti prāpte /
bahula-grahaṇaṃ sarvavidhi-vyabhicāra-artham /
suptiṅupagraliṅganaraṇāṃ kālahalacsvarakartr̥yaṅāṃ ca /
vyatyayamicchati śāstrakr̥deṣāṃ so 'pi ca sidhyati bahulakena //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL