Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
1
karmavat karmana tulyakriyah
Previous
-
Next
Click here to show the links to concordance
karmavat karma
ṇ
ā tulyakriya
ḥ
|| PS_3,1.87 ||
_____START JKv_3,1.87:
karmaṇi kriyā karma, karmasthayā kriyayā tulyakriyaḥ kartā karmavad bhavati /
yasmin karmaṇi kartr̥bhūte 'pi tadvat kriyā lakṣyate yathā karmaṇi, sa kartā karmavad bhavati /
karmāśrayāṇi kāryāṇi pratipadyate /
kartari śap (*3,1.68) iti kartr̥-grahaṇam iha anuvr̥ttaṃ prathamayā vipariṇamyate /
yagātmanepadaciṇciṇvadbhāvāḥ prayojanam /
bhidyate kāṣṭhaṃ svayam eva /
abhedi kāṣṭhaṃ svayam eva /
kāriṣyate kaṭaḥ svayam eva /
vatkaraṇaṃ svāśrayam api yathā syāt, bhidyate kusūlena iti /
akarmakāṇāṃ bhāve laḥ siddho bhavati /
liṅy-āśi-ṣyaṅ (*3,1.86) iti dvilakārako nirdeśaḥ /
tatra lānuvr̥tter lāntasya kartā karmavad bhavati iti kusūlād dvitīyā na bhavati /
karmaṇā iti kim ? karaṇa-adhikaraṇa-abhyāṃ tulyakriyasya mā bhūt /
sādhvasiśchinatti /
sādhu sthālī pacati /
dhātv-adhikārāt samāne dhātau karmavad-bhāvaḥ /
iha na bhavati, pacaty odanaṃ devadattaḥ, rādhyanty odanaṃ svayam eva iti /
karmasthabhāvakānāṃ karmasthakriyāṇāṃ ca kartā karmavadbhavati, na kartr̥sthābhāvakānāṃ na vā kartr̥stha-kriyāṇām /
karmasthaḥ pacater bhāvaḥ karmasthā ca bhideḥ kriyā /
māsāsibhāvaḥ kartr̥sthaḥ kartr̥sthā ca gameḥ kriyā //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL