Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
1
na duha-snu-namam yak-cinau
Previous
-
Next
Click here to show the links to concordance
na duha-snu-namā
ṃ
yak-ci
ṇ
au
|| PS_3,1.89 ||
_____START JKv_3,1.89:
duha sanu nam it yeteṣaṃ karmakartari yak-ciṇau karmavadbhāva-apadiṣṭau na bhavataḥ /
duher anena yak pratiṣidhyate /
ciṇ tu duhaś ca (*3,1.63) iti pūrvam eva vibhāṣitaḥ /
dugdhe gauḥ svayam eva /
adugdha gauḥ svayam eva /
adohi gauḥ svayam eva /
prasnute gauḥ svayam eva /
prāsnoṣṭa gauḥ svayam eva /
namate daṇḍaḥ svayam eva /
anṃsta daṇḍaḥ svayam eva /
yak-ciṇoḥ pratiṣedhe ṇiśranthigranthibrūñ. ātmanepadākarmakāṇām upasaṅkhyānam /
kārayati kaṭaṃ devadattaḥ /
kārayate kaṭaḥ svayam eva /
acīkarat kaṭaṃ devadattaḥ /
acīkarata kaṭaḥ svayam eva /
utpucchayate gāṃ gopaḥ /
utpucchayate gauḥ svayam eva /
udapupucchata gauḥ svayam eva /
śrathnāti granthaṃ devadattaḥ /
śrathnīte granthaḥ svayam eva /
aśranthiṣṭa granthaḥ svayam eva /
grathnāti ślokaṃ devadattaḥ /
grathnīte ślokaḥ svayam eva /
[#196]
agranthiṣṭa ślokaḥ svayam eva /
bravīti ślokaṃ devadattaḥ /
brūte ślokaḥ svayam eva /
avocat ślokaṃ devadattaḥ /
avocata ślokaḥ svayam eva /
ātmanepada-vidhāne 'karmakāṇām - āhanti māṇavakaṃ devadattaḥ /
āhate māṇavakaḥ svayam eva /
āvadhiṣṭa mānavakaḥ svayam eva, āhata iti vā /
vikurvate saindhavāḥ svayam eva /
vyakr̥ṣata saindhavaḥ svayam eva //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL