Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

na duha-snu-namā yak-ciau || PS_3,1.89 ||


_____START JKv_3,1.89:

duha sanu nam it yeteṣaṃ karmakartari yak-ciṇau karmavadbhāva-apadiṣṭau na bhavataḥ /
duher anena yak pratiṣidhyate /
ciṇ tu duhaś ca (*3,1.63) iti pūrvam eva vibhāṣitaḥ /
dugdhe gauḥ svayam eva /
adugdha gauḥ svayam eva /
adohi gauḥ svayam eva /
prasnute gauḥ svayam eva /
prāsnoṣṭa gauḥ svayam eva /
namate daṇḍaḥ svayam eva /
anṃsta daṇḍaḥ svayam eva /
yak-ciṇoḥ pratiṣedhe ṇiśranthigranthibrūñ. ātmanepadākarmakāṇām upasaṅkhyānam /
kārayati kaṭaṃ devadattaḥ /
kārayate kaṭaḥ svayam eva /
acīkarat kaṭaṃ devadattaḥ /
acīkarata kaṭaḥ svayam eva /
utpucchayate gāṃ gopaḥ /
utpucchayate gauḥ svayam eva /
udapupucchata gauḥ svayam eva /
śrathnāti granthaṃ devadattaḥ /
śrathnīte granthaḥ svayam eva /
aśranthiṣṭa granthaḥ svayam eva /
grathnāti ślokaṃ devadattaḥ /
grathnīte ślokaḥ svayam eva /

[#196]

agranthiṣṭa ślokaḥ svayam eva /
bravīti ślokaṃ devadattaḥ /
brūte ślokaḥ svayam eva /
avocat ślokaṃ devadattaḥ /
avocata ślokaḥ svayam eva /
ātmanepada-vidhāne 'karmakāṇām - āhanti māṇavakaṃ devadattaḥ /
āhate māṇavakaḥ svayam eva /
āvadhiṣṭa mānavakaḥ svayam eva, āhata iti vā /
vikurvate saindhavāḥ svayam eva /
vyakr̥ṣata saindhavaḥ svayam eva //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL