Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

kui-rajo prācā śyan parasmaipada ca || PS_3,1.90 ||


_____START JKv_3,1.90:

kuṣa niṣkarṣe, rañja rāge, anayor dhātvoḥ karmakartari prācām ācāryāṇāṃ matena śyan pratyayo bhavati, parasmaipadaṃ ca /
yag-ātmanepadayor apavādau /
kuṣyati pādaḥ svayam eva /
rajyati vastraṃ svayam eva /
prācāṃ grahaṇaṃ vikalpa-artham /
kuṣyate /
rajyate /
vyavasthita-vibhāṣā ca+iyam /
tena liṭ-liṅoḥ syādi-viṣaye ca na bhavataḥ /
cukuṣe pādaḥ svayam eva /
rarañje vastraṃ svayam eva /
koṣiṣīṣṭa pādaḥ svayam eva /
raṅkṣīṣṭa vastraṃ svayam eva /
koṣiṣyate pādaḥ svayam eva /
raṅkṣyate vastraṃ svayam eva /
akoṣi pādaḥ svayam eva /
arañji vastraṃ svayam eva //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL