Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
1
kusi-rajoh pracam syan parasmaipadam ca
Previous
-
Next
Click here to show the links to concordance
ku
ṣ
i-rajo
ḥ
prācā
ṃ
śyan parasmaipada
ṃ
ca
|| PS_3,1.90 ||
_____START JKv_3,1.90:
kuṣa niṣkarṣe, rañja rāge, anayor dhātvoḥ karmakartari prācām ācāryāṇāṃ matena śyan pratyayo bhavati, parasmaipadaṃ ca /
yag-ātmanepadayor apavādau /
kuṣyati pādaḥ svayam eva /
rajyati vastraṃ svayam eva /
prācāṃ grahaṇaṃ vikalpa-artham /
kuṣyate /
rajyate /
vyavasthita-vibhāṣā ca+iyam /
tena liṭ-liṅoḥ syādi-viṣaye ca na bhavataḥ /
cukuṣe pādaḥ svayam eva /
rarañje vastraṃ svayam eva /
koṣiṣīṣṭa pādaḥ svayam eva /
raṅkṣīṣṭa vastraṃ svayam eva /
koṣiṣyate pādaḥ svayam eva /
raṅkṣyate vastraṃ svayam eva /
akoṣi pādaḥ svayam eva /
arañji vastraṃ svayam eva //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL