Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
1
dhatoh
Previous
-
Next
Click here to show the links to concordance
dhāto
ḥ
|| PS_3,1.91 ||
_____START JKv_3,1.91:
dhātoḥ ity ayam adhikāro veditavayḥ /
ātr̥tīyādhyāya-parisamāpteḥ yadita ūrdhvam anukramiṣyāmo dhātoḥ ity evaṃ tad veditavyam /
vakṣyati - tavyat-tavya-anīyaraḥ (*3,1.96) iti /
kartavyam /
karaṇīyam /
dhātu-grahanam anakarthakaṃ yaṅ-vidhau dhātv-adhikārāt /
kr̥dupapada-sajña-arthaṃ tarhi, asmin dhātv-adhikāre te yathā syātāṃ, pūrvatra mā bhūtām iti /
ārdhadhātuka-sañjña-arthaṃ ca dvitīyaṃ dhātu-grahaṇaṃ kartavyam /
dhātoḥ ity evaṃ vihitasya yathā syāt /
iha mā bhūt, lūbhyām, lūbhiḥ iti //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL