Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
1
tatra+upapadam saptamistham
Previous
-
Next
Click here to show the links to concordance
tatra+upapada
ṃ
saptamīstham
|| PS_3,1.92 ||
_____START JKv_3,1.92:
tatra+etasmin dhātv-adhikāre tr̥tīye yat saptamī-nirdiṣṭaṃ tad upapada-sañjñaṃ bhavati /
vakṣyati - karmaṇy-aṇ (*3,2.1) /
kumbhakāraḥ /
stha-grahaṇaṃ sūtreṣu saptamī-nirdeśa-pratipatty-artham /
itarathā hi saptamī śrūyate yatra tatra+eva syāt, stamberamaḥ, karṇejapaḥ iti /
yatra vā saptamī-śrutir asti saptamyāṃ janer ḍaḥ (*3,2.97) iti, upasarajaḥ, mandurajaḥ iti /
stha-grahaṇāt tu sarvatra bhavati /
gurusañjñā-karaṇam anvarthasañjñā-vijñāne sati samartha-paribhāṣāvyāpāra-artham /
paṣya kumbhaṃ, karoti kaṭam iti pratyayo na bhavati /
upapada-pradeśāḥ - upapadam atiṅ (*2,2.19) ity evam ādayaḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#197]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL