Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

tatra+upapada saptamīstham || PS_3,1.92 ||


_____START JKv_3,1.92:

tatra+etasmin dhātv-adhikāre tr̥tīye yat saptamī-nirdiṣṭaṃ tad upapada-sañjñaṃ bhavati /
vakṣyati - karmaṇy-aṇ (*3,2.1) /
kumbhakāraḥ /
stha-grahaṇaṃ sūtreṣu saptamī-nirdeśa-pratipatty-artham /
itarathā hi saptamī śrūyate yatra tatra+eva syāt, stamberamaḥ, karṇejapaḥ iti /
yatra vā saptamī-śrutir asti saptamyāṃ janer ḍaḥ (*3,2.97) iti, upasarajaḥ, mandurajaḥ iti /
stha-grahaṇāt tu sarvatra bhavati /
gurusañjñā-karaṇam anvarthasañjñā-vijñāne sati samartha-paribhāṣāvyāpāra-artham /
paṣya kumbhaṃ, karoti kaṭam iti pratyayo na bhavati /
upapada-pradeśāḥ - upapadam atiṅ (*2,2.19) ity evam ādayaḥ //

_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _


[#197]




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL