Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
1
avadya-panya-varya garhya-panitavya-anirodhesu
Previous
-
Next
Click here to show the links to concordance
avadya-pa
ṇ
ya-varyā garhya-pa
ṇ
itavya-anirodhe
ṣ
u
|| PS_3,1.101 ||
_____START JKv_3,1.101:
avadya paṇya varyā ity ete śabdā nipātyante garhya paṇitavya anirodha ity eteṣv artheṣu yathā-saṅkhyam /
avadhyam iti nipātyate garhyaṃ cet tad bhavati /
avadyaṃ pāpam /
anudyam anyat /
vadaḥ supi kyap ca (*3,1.106) /
paṇyam iti nipātyate, paṇitavyaṃ cet tad bhavati /
paṇyaḥ kambalaḥ /
paṇyā gauḥ /
pāṇyam anyat /
varyā iti striyāṃ nipātyate, anirodhaś ced bhavati /
anirodho 'pratibandhaḥ /
śatena varyā /
sahasreṇa varyā /
vr̥tyā anyā /
strīliṅga-nirdeśaḥ kim arthaḥ ? vāryā r̥tvijaḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL