Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
1
eti-stu-sas-vrr-drr-jusah kyap
Previous
-
Next
Click here to show the links to concordance
eti-stu-śās-vr
̥
-dr
̥
-ju
ṣ
a
ḥ
kyap
|| PS_3,1.109 ||
_____START JKv_3,1.109:
supy anupasarge bhāve iti nivr̥ttam /
sāmānyena vidhāname tat /
eti stu śās vr̥ dr̥ juṣ ity etebhyaḥ kyap pratyayo bhavati /
ityaḥ /
stutyaḥ /
śiṣyaḥ /
vr̥tyaḥ /
ādr̥tyaḥ /
juṣyaḥ /
kyap iti vartamāne punaḥ kyab-grahaṇaṃ bādhaka-bādhana-artham /
or āvaśyake (*3,1.125) iti ṇyataṃ bādhitvā kyab eva bhavati /
avaśy stutyaḥ /
vr̥-grahaṇe vr̥ño grahaṇam iṣyate, na vr̥ṅaḥ /
vāryāḥ r̥tvijaḥ /
śaṃsiduhiguhibhyo veti vaktavyam /
śasyam, śaṃsyam /
duhyam, dohyam , guhyam, gohyam /
āṅ-pūrvād añjeḥ sañjñāyām upasaṅkhyānam /
ājyaṃ ghr̥tam /
katham upeyam ? eḥ etad rūpaṃ, na iṇaḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#201]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL