Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
1
amavasyad-anyatarasyam
Previous
-
Next
Click here to show the links to concordance
amāvasyad-anyatarasyām
|| PS_3,1.122 ||
_____START JKv_3,1.122:
amā-śabdaḥ sahārthe vartate /
tasminn upapade vaser dhātoḥ kāle 'dhikaraṇe ṇyat pratyayo bhavati, tatra anyatarasyāṃ vr̥ddhyabhāvo nipātyate /
saha vasato 'smin kāle sūryācandramasau iti amāvāsya, amāvasyā /
ekadeśavikr̥tasya ananyatvād amāvāsyāyā vā (*4,3.30) ity atra amāvasyā-śabdasya api grahaṇaṃ bhavati /
amāvasorahaṃ ṇyator nipātayāmyavr̥ddhitām /
tathaikavr̥ttitā tayoḥ svaraś ca me prasidhyati //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
chandasi ni
ṣṭ
arkya-devahūya-pra
ṇ
ī
ya-unnīya-ucchi
ṣ
ya-marya-starya-dhvarya-khanya-khānya-devayajyā-
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL