Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
1
aprrcchya-pratisivya-brahmavadya-bhavya-stavya-upacayyaprrdani
Previous
-
Next
Click here to show the links to concordance
āpr
̥
cchya-prati
ṣ
īvya-brahmavādya-bhāvya-stāvya-upacāyyapr
̥ḍ
āni
|| PS_3,1.123 ||
_____START JKv_3,1.123:
niṣṭarkya-ādayaḥ śabdāś chandasi viṣaye nipātyante /
yad iha lakṣaṇena anupapannaṃ tat sarvaṃ nipātanāt siddham /
niṣṭarkyaḥ iti kr̥tī chedane ity asmān nispūrvāt kyapi prāpte ṇyat, ādyanta-viparyayaś ca, nisaś ca ṣatvaṃ nipātyate /
niṣṭarkyaṃ cinvīta paśukāmaḥ /
devaśabde upapade hvayater juhoter vā kyap, dīrghastugabhāvaś ca /
deva-hūyaḥ /
prapūrvād utpūrvāc ca nayateḥ kyap /
[#204]
praṇīyaḥ /
unnīyaḥ /
utpūrvāc chiṣeḥ kyap /
ucchiṣyaḥ /
mr̥ṅ prāṇatyāge, str̥ñ ācchandane, dhvr̥ hūrcchane, etebhyo yat pratyayaḥ /
maryaḥ /
staryā /
striyām eva nipātanam /
dhvaryaḥ /
khaneryat /
khanyā /
etasmād eva ṇyat /
khānyaḥ /
devaśabde upapade yajeryat /
devayajyā /
strīliṅga-nipātanam /
āṅpūrvāt pr̥ccheḥ kyap /
āpr̥cchyaḥ /
pratipūrvat sīvyateḥ kyap ṣatvam ca /
pratiṣīvyaḥ /
brahmaṇyupapade vader ṇyat /
brahamavādyam /
bhavateḥ stauteś ca ṇyat, āvadeśaś ca bhavati /
bhāvyam /
stāvyaḥ /
upapūrvasya cinoteḥ ṇyadāyādeśau /
upacāyyapr̥ḍam /
pr̥ḍe cottarapade nipātanametat /
hiraṇya iti vaktavyam /
hiraṇyād anyatra upaceyapr̥ḍam eva /
niṣṭarkye vyatyayaṃ vidyān nisaḥ ṣatvaṃ nipātanāt /
ṇyadāyādeśa ity etāv upacāyye nipātatau //
ṇyadekasmāc caturghyaḥ kyap caturbhyaś ca yato vidhiḥ /
ṇyadekasmād ya-śabdaś ca dvau kyapau ṇyadvidhiś catuḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL