Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
1
anayyo 'nitye
Previous
-
Next
Click here to show the links to concordance
ānāyyo 'nitye
|| PS_3,1.127 ||
_____START JKv_3,1.127:
ānāyyaḥ iti nipātyate anitye 'bhidheye /
nayater āṅpūrvāṇ ṇyadāyādeśau nipātyete /
ānāyyo dakṣiṇāgniḥ /
rūḍhireṣā /
tasmād nitya-viśeṣe dakṣiṇa-agnāv eva avatiṣṭhate /
tasya ca anityatvaṃ nityam ajāgaraṇāt /
yaśca gārhapatyād ānīyate dakṣiṇāgnir āhavanīyena saha ekayoniḥ, tatra tan nipātanaṃ, na dakṣiṇāgnim ātre /
tasya hi yonir vikalpyate vaiśyakulād vittavato bhrāṣṭrādvā gārhapatyād vā iti /
ānāyyo 'nitya iti ced dakṣiṇāgnau kr̥taṃ bhavet /
ekayonau tu taṃ vidyād āneyo hy anyathā bhavet //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL