Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
1
payya-san-nayya-nikayya-dhayya mana-havir-nivasa-samidhenisu
Previous
-
Next
Click here to show the links to concordance
pāyya-sān-nāyya-nikāyya-dhāyyā māna-havir-nivāsa-sāmidhenī
ṣ
u
|| PS_3,1.129 ||
_____START JKv_3,1.129:
pāyyādayaḥ śabdā nipātyante yathā-saṅkhyaṃ māne haviṣi nivāse sāmidhenyāṃ ca abhidheyāyām /
pāyya iti māṅo ṇyat-pratyayaḥ, ādeḥ patvaṃ ca nipātyate māne /
pāyyaṃ mānam meyam anyat /
sampūrvānnayater ṇyadāyādeśāv upasarga-dīrghatvaṃ ca nipātyate /
sānāyyaṃ haviḥ /
saṃneyamanyat /
rūḍhitvāc ca havir-viśeṣa eva avatiṣṭhate /
nipūrvāc cinoteḥ ṇyadāyādeśāvādikuvaṃ ca nipātyate /
nikāyyo nivāsaḥ /
niceyam anyat /
sāmidhenī-śabda r̥g-viśeṣasya vācakaḥ /
tatra ca dhāyyā iti na sarvā sāmidhenī ucyate, kiṃ tarhi, kācid eva /
rūdhi-śabdo hy ayam /
tathā ca asāmidhenyām api dr̥śyate, dhāyyāḥ śaṃsatyagnirnetā taṃ somakratubhiḥ iti //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#206]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL