Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
1
anupasargal limpa-vinda-dhari-pari-vedy-udeji-ceti-sati-sahibhyas ca
Previous
-
Next
Click here to show the links to concordance
anupasargāl limpa-vinda-dhāri-pāri-vedy-udeji-ceti-sāti-sāhibhyaś ca
|| PS_3,1.138 ||
_____START JKv_3,1.138:
anupasargebhyo limpa-ādibhyaḥ śa-pratyayo bhavati /
limpati iti limpaḥ /
vindati ti vindaḥ /
dhārayati iti dhārayaḥ /
pārayati iti pārayaḥ /
vedayati iti vedayaḥ /
udejāti iti udejayaḥ /
cetayati iti cetayaḥ /
sātiḥ sautro dhātuḥ /
sātayaḥ /
sāhayaḥ /
anupasargāt iti kim /
pralipaḥ /
nau limper iti vaktavyam /
nilimpā nāma devāḥ /
gavādiṣu vindeḥ sañjñāyām /
govindaḥ /
aravindaḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL